B 349-22 Ṣaṭpañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/22
Title: Ṣaṭpañcāśikā
Dimensions: 21.6 x 9.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1888
Acc No.: NAK 5/4091
Remarks:
Reel No. B 349-22 Inventory No. 63722
Title Ṣaṭpañcāśikā and Ṣaṭpañcāśikāṭīkā
Author Pṛthuyaśas and Bhaṭṭotpala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.6 x 9.5 cm
Folios 21
Lines per Folio 11–12
Foliation figures in the upper left-hand margin under the abbreviation ṣa. paṃ (somewhere sa. pā. and ṣa. kā.) and in the lower right-hand margin on the verso
Date of Copying VS 1888 ŚṢ 1753
Place of Copying Vaṭodarakṣetra (Baḍodarā?)
Place of Deposit NAK
Accession No. 5/4091
Manuscript Features
|| hibuke grahe praviṣṭo
gṛhaṃ praviṣṭaṃ pravāsinaṃ viddhi ||
hibukāstamayāṃtarage
grahe ca pathi vartate puruṣaḥ || 2 ||
…
aṣṭam eva vastrabaṃdhānāṃ nārīṇāṃ navame tathā ||
grāmād bāhyaṃ tu daśame || aikādaśe(!) pakṣahṛtaṃ dvādaśe svagṛhe bhavet || (!)
Excerpts
«Beginning of the root text:»
|| śrīgaṇeśāya namaḥ ||
praṇipatya raviṃ mūrddhnā
varāhamihirātmajena pṛthuyaśasā ||
praśne kṛtārthagahanā
parārtham uddiśya sadyaśasā || 1 || || (fol. 1v1–2)
«Beginning of the commentary:»
praṇipatya raviṃ mūrddhnā vyākhyāyate ||
varāhamihirākhyasyācāryasya ātmajena putreṇa pṛthuyaśasā || pṛthuyaśasā(!) ity abhidhānaṃ yasya tena raviṃ mūrddhnā śirasā praṇipatya namaskṛtya praśnavidyākṛtā abhihitā kīdṛśī arthagahanā arthābhidheyaṃ gahanaṃ gūḍhaṃ yasyāḥ kim arthaṃ | parārthaṃ uddiśya pareṣāṃ lokānāṃ arthaṃ hitaṃ uddiśya abhisaṃdhāya | (fol. 1v2–5)
«End of the root text:»
aṃśakā(!) jñāyate dravyaṃ dreṣkāṇais taskarā(!) smṛtāḥ ||
rāśibhyaḥ kāladigdeśā vayo jātiś ca lagnāpāt || (fol. 20r2–3)
«End of the commentary:»
kuṃbhasya prathamapuruṣaḥ vartulavakraḥ sakaṃabalā dvitīye strīraktāṃvarā tṛtīye puruṣaḥ śyāmaḥ romakarṇī mīnasya prathame dreṣkāṇe puruṣaḥ nausthaḥ romakarṇaḥ dvitīye strīgaurasthā tṛtīye puruṣaḥ agne(!) bhihitaṃ sarpaveṣṭitāṃga iti || || (fol. 21r7–10)
Colophon
iti śrībhaṭṭotpalaviracitāyāṃ ṣaṭpaṃcāśikāvṛttau miśrakādhyāyaḥ || || ṭīkā samāptā || || saṃvat 1888 śake 1753 āṣāḍhaśukla 6 gurau vaṭodarakṣatre idaṃ pustakaṃ samāptaṃ || || || (fol. 21r10–12)
Microfilm Details
Reel No. B 349/22
Date of Filming 03-10-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 11-09-2007
Bibliography