B 349-22 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/22
Title: Ṣaṭpañcāśikā
Dimensions: 21.6 x 9.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1888
Acc No.: NAK 5/4091
Remarks:


Reel No. B 349-22 Inventory No. 63722

Title Ṣaṭpañcāśikā and Ṣaṭpañcāśikāṭīkā

Author Pṛthuyaśas and Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.6 x 9.5 cm

Folios 21

Lines per Folio 11–12

Foliation figures in the upper left-hand margin under the abbreviation ṣa. paṃ (somewhere sa. pā. and ṣa. kā.) and in the lower right-hand margin on the verso

Date of Copying VS 1888 ŚṢ 1753

Place of Copying Vaṭodarakṣetra (Baḍodarā?)

Place of Deposit NAK

Accession No. 5/4091

Manuscript Features

|| hibuke grahe praviṣṭo

gṛhaṃ praviṣṭaṃ pravāsinaṃ viddhi ||

hibukāstamayāṃtarage

grahe ca pathi vartate puruṣaḥ || 2 ||

aṣṭam eva vastrabaṃdhānāṃ nārīṇāṃ navame tathā ||

grāmād bāhyaṃ tu daśame || aikādaśe(!) pakṣahṛtaṃ dvādaśe svagṛhe bhavet || (!)

Excerpts

«Beginning of the root text:»

|| śrīgaṇeśāya namaḥ ||

praṇipatya raviṃ mūrddhnā

varāhamihirātmajena pṛthuyaśasā ||

praśne kṛtārthagahanā

parārtham uddiśya sadyaśasā || 1 ||     || (fol. 1v1–2)

«Beginning of the commentary:»

praṇipatya raviṃ mūrddhnā vyākhyāyate ||

varāhamihirākhyasyācāryasya ātmajena putreṇa pṛthuyaśasā || pṛthuyaśasā(!) ity abhidhānaṃ yasya tena raviṃ mūrddhnā śirasā praṇipatya namaskṛtya praśnavidyākṛtā abhihitā kīdṛśī arthagahanā arthābhidheyaṃ gahanaṃ gūḍhaṃ yasyāḥ kim arthaṃ | parārthaṃ uddiśya pareṣāṃ lokānāṃ arthaṃ hitaṃ uddiśya abhisaṃdhāya | (fol. 1v2–5)

«End of the root text:»

aṃśakā(!) jñāyate dravyaṃ dreṣkāṇais taskarā(!) smṛtāḥ ||

rāśibhyaḥ kāladigdeśā vayo jātiś ca lagnāpāt || (fol. 20r2–3)

«End of the commentary:»

kuṃbhasya prathamapuruṣaḥ vartulavakraḥ sakaṃabalā dvitīye strīraktāṃvarā tṛtīye puruṣaḥ śyāmaḥ romakarṇī mīnasya prathame dreṣkāṇe puruṣaḥ nausthaḥ romakarṇaḥ dvitīye strīgaurasthā tṛtīye puruṣaḥ agne(!) bhihitaṃ sarpaveṣṭitāṃga iti ||      || (fol. 21r7–10)

Colophon

iti śrībhaṭṭotpalaviracitāyāṃ ṣaṭpaṃcāśikāvṛttau miśrakādhyāyaḥ ||     || ṭīkā samāptā ||     || saṃvat 1888 śake 1753 āṣāḍhaśukla 6 gurau vaṭodarakṣatre idaṃ pustakaṃ samāptaṃ ||     ||     || (fol. 21r10–12)

Microfilm Details

Reel No. B 349/22

Date of Filming 03-10-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-09-2007

Bibliography